永发信息网

大悲咒是用哪种语言唱的

答案:6  悬赏:60  手机版
解决时间 2021-11-14 20:39
  • 提问者网友:孤山下
  • 2021-11-14 04:37
大悲咒是用哪种语言唱的
最佳答案
  • 五星知识达人网友:山有枢
  • 2021-11-14 04:49
正统的应该是用梵语
但是我们经常看到的“南无喝呐怛那哆呐夜耶......”,这个是中文的注音

正统的梵语大悲咒如下:
अवलोकितेश्वरहयग्रीवधारणी
नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। नमः सर्वसत्त्वव्यसनघातिने। नमः सर्वसत्त्वव्यसनावहारिणे। नमः सर्वसत्त्वभयोत्तारणाय। नमः सर्वभवप्रशमनकराय। नमः सर्वसत्त्वबोधिचिकित्संकराय। नमः सर्वबन्धनच्छेदनपराय। नमः सर्वदुःखप्रमोक्षणकराय। नमः सर्वान्धकारविधमनकराय। नमः सर्वविद्याराजवशप्राप्तये महायोगयोगीश्वराय।
तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णम्। ऋषिविददा देव-नाग-यक्ष-राक्षस-शक्र-ब्रह्म-लोकपाल-विष्णु-महेश्वर-नारायण-स्कन्द कुबेरासुरेन्द्र-मातृगण नमस्कृतं वज्रक्षुरमहीयं हयग्रीवब्रह्म परमहृदयमावर्तयिष्यामि। अप्रमेयार्थसाधकम् असह्यं सर्वभूतानां सर्वविघ्नविनाशकम्। अमोघं सर्वकर्मणां विषाणाञ्च विनायनम्। तद् यथा
ॐ तरुल तरुल वितरुल वितरुल सर्वविषघातक सर्वभूतविद्रावक ज्वलितानलविस्फुलिङ्गाट्टहास केसरातोपाप्रवितकाय वज्रक्षुरनिर्गतित चलितवसुधातल बज्रोदश्वसत हासित-मरुतक्षतिप्रशमनकर परदुष्टविघ्नान् संभक्षणकर स्वविद्योपदेशकर परमशान्तिकर बुद्ध बुद्ध बोधयामिति।
भगवन् हयग्रीव सर्वविद्याहृदयमावर्तयिष्यामि। खाद खाद महारौद्रमन्त्रेण। रक्ष रक्ष आत्मस्वहितान् मन्त्रेण। सिध्य सिध्य सर्वकर्मसु मे सिद्धे देहि देहि। आवेश आवेश प्रवेश प्रवेश सर्वग्रहेषु अप्रतिहत। धुन धुन विधुन विधुन मथ मथ प्रमथ प्रमथ सर्ववरोपग्रम। कृतकखोर्दो। दुर्लङ्घित मूषिक। विषकर विषद्रंष्ट्र विषचूर्णयो अभिचारविषकरण। सिध्य अञ्जन चक्षुर्मोहन। चित्तविक्षोभणकर। नित्यापरप्रेक्षण त्रासय त्रासय महाबोधिसत्त्व ऋद्धदंष्ट्रणेन सर्वभयेभ्यः सत्त्वानां रक्ष रक्ष। मम बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु फट्। हयग्रीवाय फट्। बज्रक्षुराय फट्। वज्रदंष्ट्रोत्कटभयभैरवाय फट्। परमन्त्रणनाशनकराय फट्। परदुष्टविघ्नान् संभक्षणकराय फट्। सर्वग्रहोत्सादनकराय फट्। सर्वग्रहेषु अप्रतिहताय फट्। पटलमुखाय फट्। ये केचित् मम अहितेषिणः काये क्रमन्ति मन्त्रयण यमन्ति जुह्वानति काखोर्दं कुर्वन्ति। तेन सर्वेणाभिमुखेन वाक्रीहाय फट्। नमः सर्वदुष्टग्रहोत्सादनाय हयग्रीवाय सिध्यन्तु मन्त्रपदैः स्वाहा। ॐ अमितोद्भवाय हुं फट् फट् स्वाहा। ॐ नमो हयाय स्वाहा। ॐ नमो विश्वमूर्तये स्वाहा। नमः सर्वसत्त्वानां सिध्यन्तु मन्त्रपदाय स्वाहा।
全部回答
  • 1楼网友:佘樂
  • 2021-11-14 08:06
梵语吧
  • 2楼网友:轻熟杀无赦
  • 2021-11-14 07:37
感觉象是泰国话
  • 3楼网友:山有枢
  • 2021-11-14 07:03
梵语的。也有国语的,但是味儿不大正。个人感觉
  • 4楼网友:舊物识亽
  • 2021-11-14 06:52
是印度的梵文唱的,我们平时读的就是梵文音译过来的大悲咒发音。
  • 5楼网友:骨子里都是戏
  • 2021-11-14 05:43
有两种语言,一种是汉语标注的;另一种是藏文的。
我要举报
如以上回答内容为低俗、色情、不良、暴力、侵权、涉及违法等信息,可以点下面链接进行举报!
点此我要举报以上问答信息
大家都在看
推荐资讯